Original

पुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते ।अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ॥ ८ ॥

Segmented

पुत्र व्याधिः न ते कच्चिच् छरीरम् परिबाधते अद्य राज-कुलस्य अस्य त्वद्-अधीनम् हि जीवितम्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=8,n=s
व्याधिः व्याधि pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कच्चिच् कश्चित् pos=n,g=n,c=2,n=s
छरीरम् शरीर pos=n,g=n,c=2,n=s
परिबाधते परिबाध् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
राज राजन् pos=n,comp=y
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
त्वद् त्वद् pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
हि हि pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s