Original

वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ ७ ॥

Segmented

वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी परिपप्रच्छ भरतम् रुदन्ती शोक-लालसा

Analysis

Word Lemma Parse
वत्सला वत्सल pos=a,g=f,c=1,n=s
स्वम् स्व pos=a,g=n,c=1,n=s
यथा यथा pos=i
वत्सम् वत्स pos=n,g=m,c=2,n=s
उपगूह्य उपगुह् pos=vi
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
भरतम् भरत pos=n,g=m,c=2,n=s
रुदन्ती रुद् pos=va,g=f,c=1,n=s,f=part
शोक शोक pos=n,comp=y
लालसा लालस pos=a,g=f,c=1,n=s