Original

ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् ।कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥ ६ ॥

Segmented

ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् कौसल्या त्व् अनुसृत्य एनम् दुर्मनाः परिषस्वजे

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
रुदन्त्यः रुद् pos=va,g=f,c=1,n=p,f=part
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
त्व् तु pos=i
अनुसृत्य अनुसृ pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
दुर्मनाः दुर्मनस् pos=a,g=f,c=1,n=s
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit