Original

ततः सर्वाः समापेतुर्मातरो भरतस्य ताः ।उपवास कृशा दीना भर्तृव्यसनकर्शिताः ॥ ५ ॥

Segmented

ततः सर्वाः समापेतुः मातरो भरतस्य ताः उपवास-कृश दीना भर्तृ-व्यसन-कर्शिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
समापेतुः समापत् pos=v,p=3,n=p,l=lit
मातरो मातृ pos=n,g=f,c=1,n=p
भरतस्य भरत pos=n,g=m,c=6,n=s
ताः तद् pos=n,g=f,c=1,n=p
उपवास उपवास pos=n,comp=y
कृश कृश pos=a,g=f,c=1,n=p
दीना दीन pos=a,g=f,c=1,n=p
भर्तृ भर्तृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=f,c=1,n=p,f=part