Original

तदवस्थं तु भरतं शत्रुघ्नोऽनन्तर स्थितः ।परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः ॥ ४ ॥

Segmented

तद्-अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर-स्थितः परिष्वज्य रुरोद उच्चैस् विसंज्ञः शोक-कर्शितः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
तु तु pos=i
भरतम् भरत pos=n,g=m,c=2,n=s
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
अनन्तर अनन्तर pos=a,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
परिष्वज्य परिष्वज् pos=vi
रुरोद रुद् pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
विसंज्ञः विसंज्ञ pos=a,g=m,c=1,n=s
शोक शोक pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part