Original

प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः ।पपात सहसा तोत्रैर्हृदि विद्ध इव द्विपः ॥ ३ ॥

Segmented

प्रत्याश्वस्य मुहूर्तम् तु कालम् परम-दुर्मनाः पपात सहसा तोत्रैः हृदि विद्ध इव द्विपः

Analysis

Word Lemma Parse
प्रत्याश्वस्य प्रत्याश्वस् pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
कालम् काल pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
तोत्रैः तोत्र pos=n,g=n,c=3,n=p
हृदि हृद् pos=n,g=n,c=7,n=s
विद्ध व्यध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s