Original

ततस्त्वहं चोत्तमबाणचापधृक्स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा ॥ २३ ॥

Segmented

ततस् त्व् अहम् चोत्तमबाणचापधृक् स्थितो ऽभवम् तत्र स यत्र अतन्द्रिभिः ज्ञातिभिः आत्त-कार्मुकैः महा-इन्द्र-कल्पम् परिपालयंस् तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
चोत्तमबाणचापधृक् स्था pos=va,g=m,c=1,n=s,f=part
स्थितो भू pos=v,p=1,n=s,l=lan
ऽभवम् तत्र pos=i
तत्र तद् pos=n,g=m,c=1,n=s
यत्र pos=i
यत्र लक्ष्मण pos=n,g=m,c=1,n=s
अतन्द्रिभिः अतन्द्रिन् pos=a,g=m,c=3,n=p
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
आत्त आदा pos=va,comp=y,f=part
कार्मुकैः कार्मुक pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
परिपालयंस् परिपालय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i