Original

नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ्शरैः सुपूर्णाविषुधी परंतपः ।महद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम् ॥ २२ ॥

Segmented

नियम्य पृष्ठे तु तल-अङ्गुलित्रवत् शरैः सु पूर्णौ इषुधि परंतपः महद् धनुः सज्यम् उपोह्य लक्ष्मणो निशाम् अतिष्ठत् परितो ऽस्य केवलम्

Analysis

Word Lemma Parse
नियम्य नियम् pos=vi
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
तु तु pos=i
तल तल pos=n,comp=y
अङ्गुलित्रवत् अङ्गुलित्रवत् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
पूर्णौ पृ pos=va,g=m,c=2,n=d,f=part
इषुधि इषुधि pos=n,g=m,c=2,n=d
परंतपः परंतप pos=a,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
उपोह्य उपवह् pos=vi
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
परितो परितस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
केवलम् केवलम् pos=i