Original

एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् ।यस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ ॥ २१ ॥

Segmented

एतत् तद् इङ्गुदी-मूलम् इदम् एव च तत् तृणम् यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताव् उभौ

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इङ्गुदी इङ्गुद pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तृणम् तृण pos=n,g=n,c=1,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
pos=i
सीता सीता pos=n,g=f,c=1,n=s
pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शयिताव् शी pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d