Original

तस्मिन्समाविशद्रामः स्वास्तरे सह सीतया ।प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ २० ॥

Segmented

तस्मिन् समाविशद् रामः सु आस्तरे सह सीतया प्रक्षाल्य च तयोः पादाव् अपचक्राम लक्ष्मणः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
समाविशद् समाविश् pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
सु सु pos=i
आस्तरे आस्तर pos=n,g=m,c=7,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
प्रक्षाल्य प्रक्षालय् pos=vi
pos=i
तयोः तद् pos=n,g=m,c=6,n=d
पादाव् पाद pos=n,g=m,c=2,n=d
अपचक्राम अपक्रम् pos=v,p=3,n=s,l=lit
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s