Original

सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ।पुण्डरीक विशालाक्षस्तरुणः प्रियदर्शनः ॥ २ ॥

Segmented

सुकुमारो महासत्त्वः सिंह-स्कन्धः महा-भुजः पुण्डरीक-विशाल-अक्षः तरुणः प्रिय-दर्शनः

Analysis

Word Lemma Parse
सुकुमारो सुकुमार pos=a,g=m,c=1,n=s
महासत्त्वः महासत्त्व pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
पुण्डरीक पुण्डरीक pos=n,comp=y
विशाल विशाल pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
तरुणः तरुण pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s