Original

सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् ।स्वयमानीय बर्हींषि क्षिप्रं राघव कारणात् ॥ १९ ॥

Segmented

सौमित्रिस् तु ततः पश्चाद् अकरोत् सु आस्तरम् शुभम् स्वयम् आनीय बर्हींषि क्षिप्रम् राघव-कारणात्

Analysis

Word Lemma Parse
सौमित्रिस् सौमित्रि pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
सु सु pos=i
आस्तरम् आस्तर pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
आनीय आनी pos=vi
बर्हींषि बर्हिस् pos=n,g=m,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
राघव राघव pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s