Original

ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा ।वाग्यतास्ते त्रयः संध्यामुपासत समाहिताः ॥ १८ ॥

Segmented

ततस् तु जल-शेषेण लक्ष्मणो ऽप्य् अकरोत् तदा वाग्यतास् ते त्रयः संध्याम् उपासत समाहिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
जल जल pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वाग्यतास् वाग्यत pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपासत उपास् pos=v,p=3,n=p,l=lan
समाहिताः समाहित pos=a,g=m,c=1,n=p