Original

लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।औपवास्यं तदाकार्षीद्राघवः सह सीतया ॥ १७ ॥

Segmented

लक्ष्मणेन समानीतम् पीत्वा वारि महा-यशाः औपवास्यम् तदा अकार्षीत् राघवः सह सीतया

Analysis

Word Lemma Parse
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
समानीतम् समानी pos=va,g=n,c=2,n=s,f=part
पीत्वा पा pos=vi
वारि वारि pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
औपवास्यम् औपवास्य pos=n,g=n,c=2,n=s
तदा तदा pos=i
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
राघवः राघव pos=n,g=m,c=1,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s