Original

न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।इति तेन वयं राजन्ननुनीता महात्मना ॥ १६ ॥

Segmented

न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा इति तेन वयम् राजन्न् अनुनीता महात्मना

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
प्रतिग्राह्यम् प्रतिग्रह् pos=va,g=n,c=1,n=s,f=krtya
सखे सखि pos=n,g=,c=8,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
सर्वदा सर्वदा pos=i
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनुनीता अनुनी pos=va,g=m,c=1,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s