Original

तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः ।न हि तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् ॥ १५ ॥

Segmented

तत् सर्वम् प्रत्यनुज्ञासीद् रामः सत्य-पराक्रमः न हि तत् प्रत्यगृह्णात् स क्षत्र-धर्मम् अनुस्मरन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रत्यनुज्ञासीद् प्रत्यनुज्ञा pos=v,p=3,n=s,l=lun
रामः राम pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part