Original

अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च ।रामायाभ्यवहारार्थं बहुचोपहृतं मया ॥ १४ ॥

Segmented

रामाय अभ्यवहार-अर्थम् बहु च उपहृतम् मया

Analysis

Word Lemma Parse
रामाय राम pos=n,g=m,c=4,n=s
अभ्यवहार अभ्यवहार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बहु बहु pos=a,g=n,c=1,n=s
pos=i
उपहृतम् उपहृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s