Original

सोऽब्रवीद्भरतं पृष्टो निषादाधिपतिर्गुहः ।यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ १३ ॥

Segmented

सो ऽब्रवीद् भरतम् पृष्टो निषाद-अधिपतिः गुहः यद्विधम् प्रतिपेदे च रामे प्रिय-हिते ऽतिथौ

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भरतम् भरत pos=n,g=m,c=2,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
निषाद निषाद pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
गुहः गुह pos=n,g=m,c=1,n=s
यद्विधम् यद्विध pos=a,g=n,c=2,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
pos=i
रामे राम pos=n,g=m,c=7,n=s
प्रिय प्रिय pos=a,comp=y
हिते हित pos=a,g=m,c=7,n=s
ऽतिथौ अतिथि pos=n,g=m,c=7,n=s