Original

स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः ।कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ ११ ॥

Segmented

स मुहूर्तम् समाश्वस्य रुदन्न् एव महा-यशाः कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
समाश्वस्य समाश्वस् pos=vi
रुदन्न् रुद् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
परिसान्त्व्य परिसान्त्वय् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
गुहम् गुह pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan