Original

कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचिदप्रियम् ।पुत्र वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ १० ॥

Segmented

कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किंचिद् अप्रियम् पुत्र वा ह्य् एक-पुत्रायाः सह भार्ये वनम् गते

Analysis

Word Lemma Parse
कच्चिन् कश्चित् pos=n,g=n,c=1,n=s
pos=i
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
वा वा pos=i
ह्य् हि pos=i
एक एक pos=n,comp=y
पुत्रायाः पुत्र pos=n,g=f,c=6,n=s
सह सह pos=i
भार्ये भार्या pos=n,g=m,c=7,n=s
वनम् वन pos=n,g=n,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part