Original

गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ १ ॥

Segmented

गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ध्यानम् जगाम तत्र एव यत्र तच् छ्रुतम् अप्रियम्

Analysis

Word Lemma Parse
गुहस्य गुह pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भरतो भरत pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
एव एव pos=i
यत्र यत्र pos=i
तच् तद् pos=n,g=n,c=1,n=s
छ्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s