Original

सोऽहं प्रियसखं रामं शयानं सह सीतया ।रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह ॥ ७ ॥

Segmented

सो ऽहम् प्रिय-सखम् रामम् शयानम् सह सीतया रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैः ज्ञातिभिः सह

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रिय प्रिय pos=a,comp=y
सखम् सख pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
रक्षिष्यामि रक्ष् pos=v,p=1,n=s,l=lrt
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
सह सह pos=i