Original

अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः ।धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ॥ ६ ॥

Segmented

अस्य प्रसादाद् आशंसे लोके ऽस्मिन् सु महत् यशः धर्म-अवाप्तिम् च विपुलाम् अर्थ-अवाप्तिम् च केवलाम्

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
आशंसे आशंस् pos=v,p=1,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अवाप्तिम् अवाप्ति pos=n,g=f,c=2,n=s
pos=i
विपुलाम् विपुल pos=a,g=f,c=2,n=s
अर्थ अर्थ pos=n,comp=y
अवाप्तिम् अवाप्ति pos=n,g=f,c=2,n=s
pos=i
केवलाम् केवल pos=a,g=f,c=2,n=s