Original

न हि रामात्प्रियतरो ममास्ति भुवि कश्चन ।मोत्सुको भूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः ॥ ५ ॥

Segmented

न हि रामात् प्रियतरो मे अस्ति भुवि कश्चन मा उत्सुकः भूः ब्रवीम्य् एतद् अप्य् असत्यम् ते अग्रतस्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
रामात् राम pos=n,g=m,c=5,n=s
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
मा मा pos=i
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s
भूः भू pos=v,p=2,n=s,l=lun_unaug
ब्रवीम्य् ब्रू pos=v,p=1,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
अप्य् अपि pos=i
असत्यम् असत्य pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i