Original

जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ ।वरेषुचापासिधरौ परंतपौ व्यवेक्षमाणौ सह सीतया गतौ ॥ २५ ॥

Segmented

जटा-धरौ तौ द्रुम-चीर-वाससौ महा-बलौ कुञ्जर-यूथप-उपमौ वर-इषु-चाप-असि-धरौ परंतपौ व्यवेक्षमाणौ सह सीतया गतौ

Analysis

Word Lemma Parse
जटा जटा pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
द्रुम द्रुम pos=n,comp=y
चीर चीर pos=n,comp=y
वाससौ वासस् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
कुञ्जर कुञ्जर pos=n,comp=y
यूथप यूथप pos=n,comp=y
उपमौ उपम pos=a,g=m,c=1,n=d
वर वर pos=a,comp=y
इषु इषु pos=n,comp=y
चाप चाप pos=n,comp=y
असि असि pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
परंतपौ परंतप pos=a,g=m,c=1,n=d
व्यवेक्षमाणौ व्यवेक्ष् pos=va,g=m,c=1,n=d,f=part
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part