Original

प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।अस्मिन्भागीरथीतीरे सुखं संतारितौ मया ॥ २४ ॥

Segmented

प्रभाते विमले सूर्ये कारयित्वा जटा उभौ अस्मिन् भागीरथी-तीरे सुखम् संतारितौ मया

Analysis

Word Lemma Parse
प्रभाते प्रभा pos=va,g=m,c=7,n=s,f=part
विमले विमल pos=a,g=m,c=7,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
कारयित्वा कारय् pos=vi
जटा जटा pos=n,g=f,c=2,n=p
उभौ उभ् pos=n,g=m,c=1,n=d
अस्मिन् इदम् pos=n,g=n,c=7,n=s
भागीरथी भागीरथी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
सुखम् सुखम् pos=i
संतारितौ संतारय् pos=va,g=m,c=1,n=d,f=part
मया मद् pos=n,g=,c=3,n=s