Original

परिदेवयमानस्य तस्यैवं सुमहात्मनः ।तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥ २३ ॥

Segmented

परिदेवयमानस्य तस्य एवम् सु महात्मनः तिष्ठतो राज-पुत्रस्य शर्वरी सा अत्यवर्तत

Analysis

Word Lemma Parse
परिदेवयमानस्य परिदेवय् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तिष्ठतो स्था pos=va,g=m,c=6,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शर्वरी शर्वरी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अत्यवर्तत अतिवृत् pos=v,p=3,n=s,l=lan