Original

अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् ।निवृत्ते समये ह्यस्मिन्सुखिताः प्रविशेमहि ॥ २२ ॥

Segmented

अपि सत्य-प्रतिज्ञेन सार्धम् कुशलिना वयम् निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि

Analysis

Word Lemma Parse
अपि अपि pos=i
सत्य सत्य pos=a,comp=y
प्रतिज्ञेन प्रतिज्ञा pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
कुशलिना कुशलिन् pos=a,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
समये समय pos=n,g=m,c=7,n=s
ह्य् हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
सुखिताः सुखित pos=a,g=m,c=1,n=p
प्रविशेमहि प्रविश् pos=v,p=1,n=p,l=vidhilin