Original

गजाश्वरथसंबाधां तूर्यनादविनादिताम् ।सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् ॥ २० ॥

Segmented

गज-अश्व-रथ-सम्बाधाम् तूर्य-नाद-विनादिताम् सर्व-कल्याण-सम्पूर्णाम् हृष्ट-पुः-जन-आकुलाम्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
सम्बाधाम् सम्बाध pos=n,g=f,c=2,n=s
तूर्य तूर्य pos=n,comp=y
नाद नाद pos=n,comp=y
विनादिताम् विनादय् pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
कल्याण कल्याण pos=n,comp=y
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आकुलाम् आकुल pos=a,g=f,c=2,n=s