Original

तं जाग्रतं गुणैर्युक्तं वरचापेषुधारिणम् ।भ्रातृ गुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम् ॥ २ ॥

Segmented

तम् जाग्रतम् गुणैः युक्तम् वर-चाप-इषु-धारिणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
जाग्रतम् जागृ pos=va,g=m,c=2,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
वर वर pos=a,comp=y
चाप चाप pos=n,comp=y
इषु इषु pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s