Original

रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम् ॥ १९ ॥

Segmented

रम्य-चत्वर-संस्थानाम् सु विभक्त-महापथाम् हर्म्य-प्रासाद-सम्पन्नाम् सर्व-रत्न-विभूषिताम्

Analysis

Word Lemma Parse
रम्य रम्य pos=a,comp=y
चत्वर चत्वर pos=n,comp=y
संस्थानाम् संस्थान pos=n,g=f,c=2,n=s
सु सु pos=i
विभक्त विभक्त pos=a,comp=y
महापथाम् महापथ pos=n,g=f,c=2,n=s
हर्म्य हर्म्य pos=n,comp=y
प्रासाद प्रासाद pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part