Original

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ १७ ॥

Segmented

अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति

Analysis

Word Lemma Parse
अतिक्रान्तम् अतिक्रम् pos=va,g=m,c=2,n=s,f=part
अतिक्रान्तम् अतिक्रम् pos=va,g=m,c=2,n=s,f=part
अनवाप्य अनवाप्य pos=i
मनोरथम् मनोरथ pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
अनिक्षिप्य अनिक्षिप्य pos=i
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt