Original

अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति ।विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १३ ॥

Segmented

अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
प्रव्राजिते प्रव्राजय् pos=va,g=m,c=7,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
चिरम् चिरम् pos=i
वर्तयिष्यति वर्तय् pos=v,p=3,n=s,l=lrt
विधवा विधवा pos=n,g=f,c=1,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
नूनम् नूनम् pos=i
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt