Original

यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥ ११ ॥

Segmented

यो न देव-असुरैः सर्वैः शक्यः प्रसहितुम् युधि तम् पश्य गुह संविष्टम् तृणेषु सह सीतया

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
शक्यः शक्य pos=a,g=m,c=1,n=s
प्रसहितुम् प्रसह् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
गुह गुह pos=n,g=m,c=8,n=s
संविष्टम् संविश् pos=va,g=m,c=2,n=s,f=part
तृणेषु तृण pos=n,g=n,c=7,n=p
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s