Original

कथं दाशरथौ भूमौ शयाने सह सीतया ।शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा ॥ १० ॥

Segmented

कथम् दाशरथौ भूमौ शयाने सह सीतया शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा

Analysis

Word Lemma Parse
कथम् कथम् pos=i
दाशरथौ दाशरथि pos=n,g=m,c=7,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
शयाने शी pos=va,g=m,c=7,n=s,f=part
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
शक्या शक्य pos=a,g=f,c=1,n=p
निद्रा निद्रा pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
लब्धुम् लभ् pos=vi
जीवितम् जीवित pos=n,g=n,c=1,n=s
वा वा pos=i
सुखानि सुख pos=n,g=n,c=1,n=p
वा वा pos=i