Original

भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।पितृपैतामहं राज्यमवाप्स्यति नरर्षभः ॥ ९ ॥

Segmented

भरतः च अपि रामस्य ध्रुवम् वर्ष-शतात् परम् पितृपैतामहम् राज्यम् अवाप्स्यति नर-ऋषभः

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
रामस्य राम pos=n,g=m,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
वर्ष वर्ष pos=n,comp=y
शतात् शत pos=n,g=n,c=5,n=s
परम् परम् pos=i
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अवाप्स्यति अवाप् pos=v,p=3,n=s,l=lrt
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s