Original

भ्रातॄन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ।संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥ ८ ॥

Segmented

भ्रातॄन् भृत्यांः च दीर्घ-आयुः पितृ-वत् पालयिष्यति संतप्यसे कथम् कुब्जे श्रुत्वा राम-अभिषेचनम्

Analysis

Word Lemma Parse
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
भृत्यांः भृत्य pos=n,g=m,c=2,n=p
pos=i
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
पालयिष्यति पालय् pos=v,p=3,n=s,l=lrt
संतप्यसे संतप् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
कुब्जे कुब्ज pos=a,g=f,c=8,n=s
श्रुत्वा श्रु pos=vi
राम राम pos=n,comp=y
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s