Original

धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्शुचिः ।रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥ ७ ॥

Segmented

धर्म-ज्ञः गुरुभिः दान्तः कृतज्ञः सत्य-वाच् शुचिः रामो राज्ञः सुतो ज्येष्ठो यौवराज्यम् अतो ऽर्हति

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
गुरुभिः गुरु pos=n,g=m,c=3,n=p
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
यौवराज्यम् यौवराज्य pos=n,g=n,c=2,n=s
अतो अतस् pos=i
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat