Original

तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ।रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह ॥ ६ ॥

Segmented

ताम् दृष्ट्वा परम-प्रीताम् ब्रुवन्तीम् मन्थराम् ततः रामस्य एव गुणान् देवी कैकेयी प्रशशंस ह

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
प्रीताम् प्री pos=va,g=f,c=2,n=s,f=part
ब्रुवन्तीम् ब्रू pos=va,g=f,c=2,n=s,f=part
मन्थराम् मन्थरा pos=n,g=f,c=2,n=s
ततः ततस् pos=i
रामस्य राम pos=n,g=m,c=6,n=s
एव एव pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
देवी देवी pos=n,g=f,c=1,n=s
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
प्रशशंस प्रशंस् pos=v,p=3,n=s,l=lit
pos=i