Original

हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥ ५ ॥

Segmented

हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः अप्रहृष्टा भविष्यन्ति स्नुषास् ते भरत-क्षये

Analysis

Word Lemma Parse
हृष्टाः हृष् pos=va,g=f,c=1,n=p,f=part
खलु खलु pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
रामस्य राम pos=n,g=m,c=6,n=s
परमाः परम pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
अप्रहृष्टा अप्रहृष्ट pos=a,g=f,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
स्नुषास् स्नुषा pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s