Original

प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः ॥ ४ ॥

Segmented

प्राप्ताम् सु महतीम् प्रीतिम् प्रतीताम् ताम् हत-द्विषम् उपस्थास्यसि कौसल्याम् दासी इव त्वम् कृत-अञ्जलिः

Analysis

Word Lemma Parse
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
सु सु pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
प्रतीताम् प्रती pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
द्विषम् द्विष् pos=a,g=m,c=2,n=s
उपस्थास्यसि उपस्था pos=v,p=2,n=s,l=lrt
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
दासी दासी pos=n,g=f,c=1,n=s
इव इव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=f,c=1,n=s