Original

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ ३ ॥

Segmented

सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते यौवराज्येन महता श्वः पुष्येण द्विज-उत्तमैः

Analysis

Word Lemma Parse
सुभगा सुभगा pos=n,g=f,c=1,n=s
खलु खलु pos=i
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभिषेक्ष्यते अभिषिच् pos=v,p=3,n=s,l=lrt
यौवराज्येन यौवराज्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
श्वः श्वस् pos=i
पुष्येण पुष्य pos=n,g=m,c=3,n=s
द्विज द्विज pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p