Original

यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रनष्टो भरतो भविष्यति ।अतो हि संचिन्तय राज्यमात्मजे परस्य चाद्यैव विवासकारणम् ॥ २७ ॥

Segmented

यदा हि रामः पृथिवीम् अवाप्स्यति ध्रुवम् प्रनष्टो भरतो भविष्यति अतो हि संचिन्तय राज्यम् आत्मजे परस्य च अद्य एव विवास-कारणम्

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
रामः राम pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अवाप्स्यति अवाप् pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i
प्रनष्टो प्रणश् pos=va,g=m,c=1,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अतो अतस् pos=i
हि हि pos=i
संचिन्तय संचिन्तय् pos=v,p=2,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=2,n=s
आत्मजे आत्मज pos=n,g=m,c=7,n=s
परस्य पर pos=n,g=m,c=6,n=s
pos=i
अद्य अद्य pos=i
एव एव pos=i
विवास विवास pos=n,comp=y
कारणम् कारण pos=n,g=n,c=2,n=s