Original

दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।राममाता सपत्नी ते कथं वैरं न यातयेत् ॥ २६ ॥

Segmented

दर्पान् निराकृता पूर्वम् त्वया सौभाग्यवत्-तया राम-माता सपत्नी ते कथम् वैरम् न यातयेत्

Analysis

Word Lemma Parse
दर्पान् दर्प pos=n,g=m,c=5,n=s
निराकृता निराकृ pos=va,g=f,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सौभाग्यवत् सौभाग्यवत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
राम राम pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
सपत्नी सपत्नी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
pos=i
यातयेत् यातय् pos=v,p=3,n=s,l=vidhilin