Original

अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ २५ ॥

Segmented

अभिद्रुतम् इव अरण्ये सिंहेन गज-यूथपम् प्रच्छाद्यमानम् रामेण भरतम् त्रातुम् अर्हसि

Analysis

Word Lemma Parse
अभिद्रुतम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
गज गज pos=n,comp=y
यूथपम् यूथप pos=n,g=m,c=2,n=s
प्रच्छाद्यमानम् प्रच्छादय् pos=va,g=m,c=2,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat