Original

स ते सुखोचितो बालो रामस्य सहजो रिपुः ।समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ २४ ॥

Segmented

स ते सुख-उचितः बालो रामस्य सहजो रिपुः समृद्ध-अर्थस्य नष्ट-अर्थः जीविष्यति कथम् वशे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुख सुख pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
बालो बाल pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
सहजो सहज pos=a,g=m,c=1,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s
समृद्ध समृध् pos=va,comp=y,f=part
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
नष्ट नश् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
जीविष्यति जीव् pos=v,p=3,n=s,l=lrt
कथम् कथम् pos=i
वशे वश pos=n,g=m,c=7,n=s