Original

एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥ २३ ॥

Segmented

एवम् ते ज्ञाति-पक्षस्य श्रेयः च एव भविष्यति यदि चेद् भरतो धर्मात् पित्र्यम् राज्यम् अवाप्स्यति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
ज्ञाति ज्ञाति pos=n,comp=y
पक्षस्य पक्ष pos=n,g=m,c=6,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
यदि यदि pos=i
चेद् चेद् pos=i
भरतो भरत pos=n,g=m,c=1,n=s
धर्मात् धर्म pos=n,g=m,c=5,n=s
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अवाप्स्यति अवाप् pos=v,p=3,n=s,l=lrt