Original

तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ।एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥ २२ ॥

Segmented

तस्माद् राज-गृहात् एव वनम् गच्छतु ते सुतः एतत् हि रोचते मह्यम् भृशम् च अपि हितम् तव

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
राज राजन् pos=n,comp=y
गृहात् गृह pos=n,g=n,c=5,n=s
एव एव pos=i
वनम् वन pos=n,g=n,c=2,n=s
गच्छतु गम् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
मह्यम् मद् pos=n,g=,c=4,n=s
भृशम् भृशम् pos=i
pos=i
अपि अपि pos=i
हितम् हित pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s