Original

तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति ।रामस्तु भरते पापं कुर्यादिति न संशयः ॥ २१ ॥

Segmented

तस्मान् न लक्ष्मणे रामः पापम् किंचित् करिष्यति रामस् तु भरते पापम् कुर्याद् इति न संशयः

Analysis

Word Lemma Parse
तस्मान् तस्मात् pos=i
pos=i
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
भरते भरत pos=n,g=m,c=7,n=s
पापम् पाप pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s