Original

गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ।अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥ २० ॥

Segmented

गोप्ता हि रामम् सौमित्रिः लक्ष्मणम् च अपि राघवः अश्विनोः इव सौभ्रात्रम् तयोः लोकेषु विश्रुतम्

Analysis

Word Lemma Parse
गोप्ता गुप् pos=v,p=3,n=s,l=lrt
हि हि pos=i
रामम् राम pos=n,g=m,c=2,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
राघवः राघव pos=n,g=m,c=1,n=s
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
इव इव pos=i
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part